A 1239-8(2) Nityakarmavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1239/8
Title: Nityakarmavidhi
Dimensions: 24 x 8.5 cm x 34 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 812
Acc No.: NAK 8/1702
Remarks:


Reel No. A 1239-8 MTM Inventory No.: 100181

Title Paradevatānityakarmavidhi

Remarks This is the first part of a MTM which also contains the text the

Author Śivaśaktisamaratva mahāmāyādistotra and Puraścaranavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 24.0 x 8.5 cm

Folios 35

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/1702

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevāyai namaḥ ||     ||

tato nityakarmmavidhi ||

laṃkhana hā(2)ya, kebo boya, bali, arghapātra boya || 

ceta svāna taya ||     || nosiye ||

ātma(3)tatvāya svāhā || vidyātatvāya svāhā ||

śivatatvāya svāhā ||     || sūryyārgha ||

oṃ (4) adya asmat nityakarmmapūjā nimityarthaṃ,

śrīsūryyāya argha namaḥ puṣpaṃ na(5)maḥ ||     || 

guru namaskāra || maṇḍala dayake svāna taya ||

ke taṃne || śrīgurubhyo (6) namaḥ 3 ||

svānaṃ thama chuya ||     || (exp. 2t1–6)

End

namaskāra ||     || mukha vādya || 

[[ nyāsa likāya || hraḥ astrāya phat 3 ||

deva thiya thava hṛdayasaṃ taya || nirmmālyavāsinai nama ||

arghāna laṃkha chaturu taya ||

laṃkha dhāraṇa chaturu taya || sākṣi thāya || ]]

visarjjana || śaṃhāra mudrāna || śivāya pvasthā(7)na vāsva bhavantu ||     ||     || (exp. 7b6–7)

«Sub–colophons:»

thvate pāthivapūjāvidhi samaptaḥ ||     ||     || (exp. 7b7)

Colophon

(fol. )

Microfilm Details

Reel No. A 1239/8a

Date of Filming 21-06-1987

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 2–7

Catalogued by KT/JM

Date 17-05-2005

Bibliography